7. Epílogo

nityaṁ nivasatu hṛdaye
caitanyātmā murārir naḥ
niravadyo nirvṛttimān
gajāpatir anukampayā yasya

"Que Śrī Kṛṣṇa, quien se manifestó en este mundo como el Señor Caitanya Mahāprabhu, y cuya misericordia purificó y deleitó a Gajendra y a Mahārāja Pratāparudra, resida siempre en nuestros corazones".

rādhādi-dāmodara-nāma bibhṛatā
vipreṇa vedāntamayaḥ syamantakaḥ
śrī-rādhikāyai vinivedito mayā
tasyāḥ pramodaṁ sa tanotu sarvadā 

"Cantando los nombres Rādhā-Dāmodara, un brāhmaṇa ofrece este Śrī Vedānta-syamantaka a Śrīmatī Rādhārāṇī y espera que este libro la complazca".

Así termina el Śrī Vedānta-syamantaka.

No hay comentarios:

Publicar un comentario