Mantras y canciones glorificando a Tulasī Devī

 Śrī Vṛndadevī-aaka

(Ocho oraciones que glorifican a Vṛnda Devī)

Un poema de Śrīla Viśvanātha Cakravartī Ṭhākura que puede ser cantado con la misma melodía que el Gurv-aṣṭaka, escrito por el mismo ācārya vaiṣṇava

gāṅgeya-cāmpeya-taid-vinindi-
roci pravāha-snapitāymā-vnde
bandhūka-bandhu-dyuti-divya-vāso
vnde namas te caraṇāravindam

¡Oh Vṛnda!, tú eres bañada por ríos cuyo esplendor derrota al del oro, al del relámpago y a la flor Campaka. Tus espléndidas vestimentas son amigas de la flor Bandhuka. ¡Yo me postro a Tus pies de loto!

bimbādharoditvara-manda-hāsya-
nāsāgra-muktā-dyuti-dīpitāsye
vicitra-ratnābharaa-śrīyādhye
vnde namas te caraṇāravindam

Tu rostro es bellísimo, con una perla adornando la punta de tu nariz y una dulce y maravillosa sonrisa en tus labios, los cuales son como la fruta Bimba. Estás adornada con bellísimas joyas. ¡Oh Vṛnda, me postro a Tus pies de loto!

samasta-vaikuṇṭha-śiromaau-śrī-
kṛṣṇasya vṛndāvana-dhanya-dhāmni
dattādhikāre vṛṣabhānu-putryā
vnde namas te caraṇāravindam

Rādhā, la hija del Rey Vṛṣabhānu, puso bajo tu tutela la auspiciosa y opulenta morada de Vṛndāvana, la cual es la joya máxima entre todos los planetas Vaikuṇṭha. ¡Oh Vṛnda, me postro a Tus pies de loto!

tvad-āāya pallava-pupa-bhṛṅga-
mgādibhir mādhava-keli-kuñja
madhv-ādibhir bhānti vibhūsyamāṇā
vnde namas te caraṇāravindam

Por tu orden, los bosques en donde Mādhava disfruta pasatiempos, están espléndidamente decorados con flores desabrochantes (¿abriéndose?), abejorros, venados, miel y otras cosas. ¡Oh Vṛnda, me postro a Tus pies de loto!

tvadīva-dūtvena nikuñja-yūnor
atyutkayo keli-vilāsa-siddhi
tvat-saubhaga kena nirucyatāṁ tad
vnde namas te caraṇāravindam

La ansiosa y joven Pareja Divina disfruta de la perfección de los pasatiempos trascendentales en el bosque gracias a que tú eres la mensajera de Ellos. ¡Oh Vṛnda, me postro a Tus pies de loto!

rāsābhilāṣo vasatiś ca vṛnda-
vane tvad-īsāṅghri-saroja-sevā
labhyā ca pusam kpayā tavaiva
vnde namas te caraṇāravindam
                                                                    
Por Tu misericordia, las personas obtienen residencia en Vṛndāvana así como también el deseo de servir a los pies de loto de Tus Señores y de asistir en la danza rasa. ¡Oh Vṛnda, me postro a Tus pies de loto!

tva kīrtyase sātvata-tantra-vidbhir
līlābhidhāna kila kṛṣṇa- śakti
tavaiva mūrtis tulasī n-loke
vnde namas te caraṇāravindam

Los eruditos en el Sātvata-tantra Te glorifican. Tú eres la potencia de los pasatiempos del Señor Kṛṣṇa. La planta de Tulasī es Tu forma en este mundo material ¡Oh Vṛnda, me postro a Tus pies de loto!

bhaktyā vīhnā aparādha-lakaih
kiptās ca kāmādi-taraga-madhye
kpāmayi tvām śaraa prapannā
vnde namas te caraṇāravindam

¡Oh Tú, que eres misericordiosa, las personas desprovistas de devoción y que, debido a sus millones de ofensas, fueron arrojadas en medio de las olas de la lujuria y de otros vicios, toman refugio en Tí! ¡Oh Vṛnda, me postro a Tus pies de loto!

vṛndāṣṭakaṁ yaḥ śṛṇuyāt paṭhed vā
vṛndāvanādhīśa-padābja-bhṛṅgaḥ
sa prāpya vṛndāvana-nitya-vāsaṁ
tat-prema-sevāṁ labhate kṛtārthaḥ

Alguien que sea como un abejorro a los pies de loto del Rey y de la Reina de Vṛndāvana, y que lee o escucha estas ocho oraciones dedicadas a Vṛnda Devī, residirá eternamente en Vṛndāvana y alcanzará el servicio amoroso a La Divina Pareja.


Tulasī-stava
(Recitado por el Señor Brahmā)

munayaḥ siddha-gandharvāḥ
pātāle nāga-rāṭ svayam
prabhāvaṁ tava deveśi
gāyanti sura-sattamāḥ

na te prabhāvaṁ jānanti
devatāḥ keśavādṛte
guṇānāṁ parimāṇaṁ tu
kalpa-koṭi-śatair api

kṛṣṇānandāt samudbhūtā
kṣīroda-mathanodyame
uttamāṅge purā yena
tulasī viṣṇunā dhṛtā

prāpyaitāni tvayā devī
viṣṇor aṅgāni sarvaśaḥ
pavitratā tvayā prāptā
tulasīṁ tvāṁ namāmy aham

tvad-aṅga-sambhavaiḥ patraiḥ
pūjayāmi yathā harim
tathā kuruṣva me ’vighnaṁ
yato yāmi parāṁ gatim

ropitā gomatī-tīre
svayaṁ kṛṣṇena pālitā
jagad-dhitāya tulasī
gopīnāṁ hita-hetave

vṛndāvane vicaratā
sevitā viṣṇunā svayam
gokulasya vivṛddhy-arthaṁ
kaṁsasya nidhanāya ca

vasiṣṭha-vacanāt pūrvaṁ
rāmeṇa sarayū-taṭe
rakṣasānāṁ vadhārthāya
ropitā tvaṁ jagat-priye

ropitā tapaso vṛdhyai
tulasīṁ tvāṁ namāmy aham
viyoge rāghavendrasya
dhyātvā tvāṁ janakātmajā
aśoka-vana-madhye tu
priyeṇa saha saṅgatā

śaṅkarārthaṁ purā devī
pārvatyā tvaṁ himālaye
ropitā tapaso siddhyai
tulasīṁ tvāṁ namāmy aham

sarvābhir deva-patnībhiḥ
kinnaraiś cāpi nandane
duḥsvapna-nāśanārthāya
sevitā tvaṁ namo ‘stu te

dharmāraṇye gayāyāṁ ca
sevitā pitṛbhiḥ svayam
sevitā tulasī puṇyā
ātmano hitam icchatā

ropitā rāmacandreṇa
sevitā lakṣmaṇena ca
pālitā sītayā bhaktyā
tulasī daṇḍake vane

trailokya-vyāpinī gaṅgā
yathā śastreṣu gīyate
tathaiva tulasī devī
dṛśyate sa-carācare
                                                                                           
ṛśyamūkhe ca vasatā
kapi-rājena sevitā
tulas
ī bali-nāśāya
tārā-saṅgama-hetave

praṇamya tulasī-devīṁ
sāgarotkramaṇaṁ kṛtam
kṛta-kāryaḥ prahṛṣṭaś ca
hanūmān punar āgataḥ

tulasī-grahaṇaṁ kṛtvā
vimukto yāti pātakaiḥ
atha vā muni-śārdūla
brahma-hatyāṁ vyapohati

tulasī-patra-galitaṁ
yas toyaṁ śirasā vahet
gaṅgā-snānam avāpnoti
daśa-dhenu-phala-pradam

prasīda devi deveśi
prasīda hari-vallabhe
kṣiroda-mathanodbhute
tulasī tvāṁ namāmy aham
                                                                                                   
dvādaśyāṁ jāgare rātrau
yaḥ paṭhet tulasī-stavam
dvātriṁśad-aparādhāṁś ca
kṣamate tasya keśavaḥ

Los Ocho Nombres De Tulasī Devī

Vṛndavānī: Ella que por primera vez se manifestó en Vṛndāvana.

Vṛnda Devī: La diosa de todas las plantas y árboles.

Viśvapūjitā: Adorada por todo el universo.

Pupaśara: La más elevada de todas la flores, sin la cual a Kṛṣṇa no le gusta observar otras flores.

Nandinī: Por verla, los devotos obtienen felicidad ilimitada.

Kṛṣṇa-jīvanī: La vida de Kṛṣṇa.

Viśvapāvanī: Quien purifica los tres mundos.

Tulasī Devī: Quien no tiene comparación.


Śrī Tulasī-Kīrtana

namo namaḥ tulasī! kṛṣṇa-preyasī
rādhā-kṛṣṇa-sevā pābo ei abhilāṣī

(1) ¡Oh Tulasī!, amada de Kṛṣṇa, yo me postro ante ti una y otra vez. El único deseo que aun me queda es servir a Rādhā y Kṛṣṇa.

je tomāra śaraṇa loy, tāra vāñchā pūrṇa hoy
kṛpā kori'koro tāre bṛndāvana-bāsī

(2) Tú satisfaces los deseos de todo aquel que busca tu favor. Cuando le das tu misericordia, se convierte en un habitante de Vṛndāvana.

mor ei abhilāṣ, bilās kuñje dio vās
nayane heribo sadā jugala-rūpa-rāśi

(3) Yo también deseo que me permitas vivir en los bosques de Vṛndāvana. Así tendré siempre en mi visión las efulgentes formas de Rādhā y Kṛṣṇa.

ei nivedana dharo, sakhīr anugata koro
sevā-adhikāra diye koro nija dāsī

 (4) Te suplico que me vuelvas un seguidor de las sakhīs (las doncellas vaqueritas en Vraja). Por favor, dame el privilegio de poder prestar servicio devocional y conviérteme en tu sirviente.
                                           
dīna kṛṣṇa-dāse koy, ei jena mora hoy
śrī-rādhā-govinda-preme sadā jena bhāsi

(5) Este bajo y  caído sirviente de Kṛṣṇa ora: ”¡Permíteme nadar en el amor de Śrī Śrī Rādhā y Govinda!”.

Śrī Tulasī-arāti
por Candrasekhara Kavi

namo namaḥ tulasi mahārāṇi,
vṛnde mahārāṇi namo namaḥ
namo re namo re meiyā namo nārāyaṇi

(1) ¡Reina Tulasī!, ¡Vṛnda Devī! ¡Oh, madre de la devoción! ¡Oh, Nārāyaṇī (consorte de Nārāyaṇa, o Kṛṣṇa)! Te ofrezco mis reverencias una y otra vez.

ṅko daraśe, paraśe agha-nāśa-i
mahimā beda-purāṇe vākhāni

(2) Sólo por tocarte o por verte, se destruyen todos los  pecados. Tus glorias se describen en los Vedas y en los Purāṇas.

ṅko patra, mañjarī komala
śrī-pati-caraṇa-kamale lapaṭānī
dhanya tulasī meiyā, pūraṇa tapa kiye,
śrī-śālagrāma-mahā-pāṭarāṇī

 (3) Tus hojas y tus suaves mañjarī (flores) se abrazan a los pies de loto de Nārāyaṇa, el Señor de Lakṣmī. Bendita madre Tulasī, tú ejecutaste austeridades y así te volviste la principal consorte y reina  de Śrī Śālagrāma-silā.

dhūpa, dīpa, naivedya, ārati,
phulanā kiye varakhā varakhāni
chāpānna bhoga, chatriśa vyañjana,
vinā tulasī prabhu eka nāhi māni

(4) Tú derramas tu misericordia sobre el que te ofrece incienso, una lámpara de ghī, naivedya (ofrenda de alimento) y ārati (adoración). El Señor no considera ninguno de los cincuenta y seis tipos de alimentos ni a los treinta y seis tipos  de guisos, si son ofrecidos sin hojas de Tulasī.

śiva-śuka-nārada, āur brahmādiko,
ḍhūrata phirata mahā-muni jñānī
candra-śekhara meiyā, terā jaśa gāoye
bhakati-dāna dījiye mahārāṇi

(5) Brahma, Śiva, Śukadeva, Nārada, todos los jñānīs y grandes munis (sabios), te están circumbalando. ¡Oh madre! ¡Oh Reina! Así canta tus glorias Candraśekhara. Por favor, concédeme el don de la devoción pura.