Śrī Tulasī-stava


(Recitado por el Señor Brahmā)

         El brāhmaṇa dijo: "Śrīla Vyāsadeva, hemos oído de Tí, las glorias de las hojas y flores de Tulasī Devī. Ahora nos gustaría oír el Tulasī stava (plegaria)".
         Śrīla Vyāsadeva replicó: "Anteriormente, un discípulo de Śatānanda Muni se le había aproximado con las manos juntas, e inquirido acerca del Tulasī stava".
         Discípulo: "Oh, el supremo de todos los devotos del Señor Kṛṣṇa, ten la amabilidad de relatar ese Tulasī stava que has oído de labios del Señor Brahmā". Śatānanda replicó: "Tan solo por tomar el nombre de Tulasī Devī, uno complace al Señor Kṛṣṇa y destruye todas las reacciones pecaminosas".
         Quien contemple a Tulasī Devī, obtiene el beneficio de dar millones de vacas en caridad y cuando esa persona ofrece adoración y plegarias a Tulasī Devī, luego se vuelve digna de adoración en este Kali-yuga.
         En Kali-yuga, la persona que plante un árbol de Tulasī para el placer del Señor Kṛṣṇa, incluso si los mensajeros de Yamarāja están enojados con ella, no pueden hacerle nada, no necesita temer siquiera a la muerte personificada.

(oṁ) tulasī amṛta-janmāsi
sadā tvaṁ keśava-priyā
keṣavārtham cinomi tvām
vara-dā bhava ṣobhane
tvadang sambhavai ānīyam,
pūjayāmi yathā harim
tathā kuru pavitrāgi,
kalou mala vināsīnī

         Quien cante este mantra mientras recoge hojas de Tulasī y luego las ofrezca a los Pies de Loto del Señor Kṛṣṇa, aumenta los resultados de la ofrenda millones de veces..


        Ahora, escucha con atención el Tulasī-stava:

1. munayaḥ siddha-gandharvāḥ
pātāle nāga-rāṭ svayam
prabhāvaṁ tava deveśi
gāyanti sura-sattamāḥ

2. na te prabhāvaṁ jānanti
devatāḥ keśavādṛte
guṇānāṁ parimāṇaṁ tu
kalpa-koṭi-śatair api

3. kṛṣṇānandāt samudbhūtā
kṣīroda-mathanodyame
uttamāṅge purā yena
tulasī viṣṇunā dhṛtā

4. prāpyaitāni tvayā devī
viṣṇor aṅgāni sarvaśaḥ
pavitratā tvayā prāptā
tulasīṁ tvāṁ namāmy aham

5. tvad-aṅga-sambhavaiḥ patraiḥ
pūjayāmi yathā harim
tathā kuruṣva me ’vighnaṁ
yato yāmi parāṁ gatim

6. ropitā gomatī-tīre
svayaṁ kṛṣṇena pālitā
jagad-dhitāya tulasī
gopīnāṁ hita-hetave

7. vṛndāvane vicaratā
sevitā viṣṇunā svayam
gokulasya vivṛddhy-arthaṁ
kaṁsasya nidhanāya ca

8. vasiṣṭha-vacanāt pūrvaṁ
rāmeṇa sarayū-taṭe
rakṣasānāṁ vadhārthāya
ropitā tvaṁ jagat-priye

9. ropitā tapaso vṛdhyai
tulasīṁ tvāṁ namāmy aham
viyoge rāghavendrasya
dhyātvā tvāṁ janakātmajā
aśoka-vana-madhye tu
priyeṇa saha saṅgatā

10. śaṅkarārthaṁ purā devī
pārvatyā tvaṁ himālaye
ropitā tapaso siddhyai
tulasīṁ tvāṁ namāmy aham

11. dharmāraṇye gayāyāṁ ca
sevitā pitṛbhiḥ svayam
sevitā tulasī puṇyā
ātmano hitam icchatā

12. ropitā rāmacandreṇa
sevitā lakṣmaṇena ca
pālitā sītayā bhaktyā
tulasī daṇḍake vane

13. trailokya-vyāpinī gaṅgā
yathā śastreṣu gīyate
tathaiva tulasī devī
dṛśyate sa-carācare

14. ṛśyamūkhe ca vasatā
kapi-rājena sevitā
tulasī bali-nāśāya
tārā-saṅgama-hetave

15. praṇamya tulasī-devīṁ
sāgarotkramaṇaṁ kṛtam
kṛta-kāryaḥ prahṛṣṭaś ca
hanūmān punar āgataḥ

16. tulasī-grahaṇaṁ kṛtvā
vimukto yāti pātakaiḥ
atha vā muni-śārdūla
brahma-hatyāṁ vyapohati

17. tulasī-patra-galitaṁ
yas toyaṁ śirasā vahet
gaṅgā-snānam avāpnoti
daśa-dhenu-phala-pradam

18. prasīda devi deveśi
prasīda hari-vallabhe
kṣiroda-mathanodbhute
tulasī tvāṁ namāmy aham

19. dvādaśyāṁ jāgare rātrau
yaḥ paṭhet tulasī-stavam
dvātriṁśad-aparādhāṁś ca
kṣamate tasya keśavaḥ

         Aquel que adore a Tulasī Devī en Dvādaśī (12º día) y cante este Tulasī-stava, destruye las 32 clases de reacciones pecaminosas. El Señor Kṛṣṇa se torna muy feliz por esa persona.
         En esa casa, donde se halle presente Tulasī Devī, nunca se tiene la visita de la mala fortuna, ni siquiera por accidente, y la Diosa de la Fortuna residirá felizmente allí.
         Quien recite este Tulasī-stava, obtendrá devoción por el Señor Kṛṣṇa, y su mente no se apartará más de los Pies de Loto del Señor Kṛṣṇa.
         Esa persona que se mantenga despierta en la noche Dvādaśī (12º día), después de adorar a Tulasī Devī con este stava, obtendrá el beneficio de visitar todos los lugares santos y su mente nunca contemplará el disfrute separado del Señor Kṛṣṇa. No sólo ésto, sino que ese devoto afortunado, nunca estará separado de la asociación de los vaiṣṇavas (los devotos del Señor Kṛṣṇa).


No hay comentarios:

Publicar un comentario